Declension table of ?saṃlāpinī

Deva

FeminineSingularDualPlural
Nominativesaṃlāpinī saṃlāpinyau saṃlāpinyaḥ
Vocativesaṃlāpini saṃlāpinyau saṃlāpinyaḥ
Accusativesaṃlāpinīm saṃlāpinyau saṃlāpinīḥ
Instrumentalsaṃlāpinyā saṃlāpinībhyām saṃlāpinībhiḥ
Dativesaṃlāpinyai saṃlāpinībhyām saṃlāpinībhyaḥ
Ablativesaṃlāpinyāḥ saṃlāpinībhyām saṃlāpinībhyaḥ
Genitivesaṃlāpinyāḥ saṃlāpinyoḥ saṃlāpinīnām
Locativesaṃlāpinyām saṃlāpinyoḥ saṃlāpinīṣu

Compound saṃlāpini - saṃlāpinī -

Adverb -saṃlāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria