Declension table of ?saṃlāpaka

Deva

MasculineSingularDualPlural
Nominativesaṃlāpakaḥ saṃlāpakau saṃlāpakāḥ
Vocativesaṃlāpaka saṃlāpakau saṃlāpakāḥ
Accusativesaṃlāpakam saṃlāpakau saṃlāpakān
Instrumentalsaṃlāpakena saṃlāpakābhyām saṃlāpakaiḥ saṃlāpakebhiḥ
Dativesaṃlāpakāya saṃlāpakābhyām saṃlāpakebhyaḥ
Ablativesaṃlāpakāt saṃlāpakābhyām saṃlāpakebhyaḥ
Genitivesaṃlāpakasya saṃlāpakayoḥ saṃlāpakānām
Locativesaṃlāpake saṃlāpakayoḥ saṃlāpakeṣu

Compound saṃlāpaka -

Adverb -saṃlāpakam -saṃlāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria