Declension table of ?saṅkūṭana

Deva

NeuterSingularDualPlural
Nominativesaṅkūṭanam saṅkūṭane saṅkūṭanāni
Vocativesaṅkūṭana saṅkūṭane saṅkūṭanāni
Accusativesaṅkūṭanam saṅkūṭane saṅkūṭanāni
Instrumentalsaṅkūṭanena saṅkūṭanābhyām saṅkūṭanaiḥ
Dativesaṅkūṭanāya saṅkūṭanābhyām saṅkūṭanebhyaḥ
Ablativesaṅkūṭanāt saṅkūṭanābhyām saṅkūṭanebhyaḥ
Genitivesaṅkūṭanasya saṅkūṭanayoḥ saṅkūṭanānām
Locativesaṅkūṭane saṅkūṭanayoḥ saṅkūṭaneṣu

Compound saṅkūṭana -

Adverb -saṅkūṭanam -saṅkūṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria