Declension table of ?saṅkusumitā

Deva

FeminineSingularDualPlural
Nominativesaṅkusumitā saṅkusumite saṅkusumitāḥ
Vocativesaṅkusumite saṅkusumite saṅkusumitāḥ
Accusativesaṅkusumitām saṅkusumite saṅkusumitāḥ
Instrumentalsaṅkusumitayā saṅkusumitābhyām saṅkusumitābhiḥ
Dativesaṅkusumitāyai saṅkusumitābhyām saṅkusumitābhyaḥ
Ablativesaṅkusumitāyāḥ saṅkusumitābhyām saṅkusumitābhyaḥ
Genitivesaṅkusumitāyāḥ saṅkusumitayoḥ saṅkusumitānām
Locativesaṅkusumitāyām saṅkusumitayoḥ saṅkusumitāsu

Adverb -saṅkusumitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria