Declension table of ?saṅkupita

Deva

MasculineSingularDualPlural
Nominativesaṅkupitaḥ saṅkupitau saṅkupitāḥ
Vocativesaṅkupita saṅkupitau saṅkupitāḥ
Accusativesaṅkupitam saṅkupitau saṅkupitān
Instrumentalsaṅkupitena saṅkupitābhyām saṅkupitaiḥ saṅkupitebhiḥ
Dativesaṅkupitāya saṅkupitābhyām saṅkupitebhyaḥ
Ablativesaṅkupitāt saṅkupitābhyām saṅkupitebhyaḥ
Genitivesaṅkupitasya saṅkupitayoḥ saṅkupitānām
Locativesaṅkupite saṅkupitayoḥ saṅkupiteṣu

Compound saṅkupita -

Adverb -saṅkupitam -saṅkupitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria