Declension table of ?saṅkulita

Deva

NeuterSingularDualPlural
Nominativesaṅkulitam saṅkulite saṅkulitāni
Vocativesaṅkulita saṅkulite saṅkulitāni
Accusativesaṅkulitam saṅkulite saṅkulitāni
Instrumentalsaṅkulitena saṅkulitābhyām saṅkulitaiḥ
Dativesaṅkulitāya saṅkulitābhyām saṅkulitebhyaḥ
Ablativesaṅkulitāt saṅkulitābhyām saṅkulitebhyaḥ
Genitivesaṅkulitasya saṅkulitayoḥ saṅkulitānām
Locativesaṅkulite saṅkulitayoḥ saṅkuliteṣu

Compound saṅkulita -

Adverb -saṅkulitam -saṅkulitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria