Declension table of ?saṅkulita

Deva

MasculineSingularDualPlural
Nominativesaṅkulitaḥ saṅkulitau saṅkulitāḥ
Vocativesaṅkulita saṅkulitau saṅkulitāḥ
Accusativesaṅkulitam saṅkulitau saṅkulitān
Instrumentalsaṅkulitena saṅkulitābhyām saṅkulitaiḥ saṅkulitebhiḥ
Dativesaṅkulitāya saṅkulitābhyām saṅkulitebhyaḥ
Ablativesaṅkulitāt saṅkulitābhyām saṅkulitebhyaḥ
Genitivesaṅkulitasya saṅkulitayoḥ saṅkulitānām
Locativesaṅkulite saṅkulitayoḥ saṅkuliteṣu

Compound saṅkulita -

Adverb -saṅkulitam -saṅkulitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria