Declension table of ?saṅkulīkṛtā

Deva

FeminineSingularDualPlural
Nominativesaṅkulīkṛtā saṅkulīkṛte saṅkulīkṛtāḥ
Vocativesaṅkulīkṛte saṅkulīkṛte saṅkulīkṛtāḥ
Accusativesaṅkulīkṛtām saṅkulīkṛte saṅkulīkṛtāḥ
Instrumentalsaṅkulīkṛtayā saṅkulīkṛtābhyām saṅkulīkṛtābhiḥ
Dativesaṅkulīkṛtāyai saṅkulīkṛtābhyām saṅkulīkṛtābhyaḥ
Ablativesaṅkulīkṛtāyāḥ saṅkulīkṛtābhyām saṅkulīkṛtābhyaḥ
Genitivesaṅkulīkṛtāyāḥ saṅkulīkṛtayoḥ saṅkulīkṛtānām
Locativesaṅkulīkṛtāyām saṅkulīkṛtayoḥ saṅkulīkṛtāsu

Adverb -saṅkulīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria