Declension table of ?saṅkulīkṛta

Deva

NeuterSingularDualPlural
Nominativesaṅkulīkṛtam saṅkulīkṛte saṅkulīkṛtāni
Vocativesaṅkulīkṛta saṅkulīkṛte saṅkulīkṛtāni
Accusativesaṅkulīkṛtam saṅkulīkṛte saṅkulīkṛtāni
Instrumentalsaṅkulīkṛtena saṅkulīkṛtābhyām saṅkulīkṛtaiḥ
Dativesaṅkulīkṛtāya saṅkulīkṛtābhyām saṅkulīkṛtebhyaḥ
Ablativesaṅkulīkṛtāt saṅkulīkṛtābhyām saṅkulīkṛtebhyaḥ
Genitivesaṅkulīkṛtasya saṅkulīkṛtayoḥ saṅkulīkṛtānām
Locativesaṅkulīkṛte saṅkulīkṛtayoḥ saṅkulīkṛteṣu

Compound saṅkulīkṛta -

Adverb -saṅkulīkṛtam -saṅkulīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria