Declension table of ?saṅkulā

Deva

FeminineSingularDualPlural
Nominativesaṅkulā saṅkule saṅkulāḥ
Vocativesaṅkule saṅkule saṅkulāḥ
Accusativesaṅkulām saṅkule saṅkulāḥ
Instrumentalsaṅkulayā saṅkulābhyām saṅkulābhiḥ
Dativesaṅkulāyai saṅkulābhyām saṅkulābhyaḥ
Ablativesaṅkulāyāḥ saṅkulābhyām saṅkulābhyaḥ
Genitivesaṅkulāyāḥ saṅkulayoḥ saṅkulānām
Locativesaṅkulāyām saṅkulayoḥ saṅkulāsu

Adverb -saṅkulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria