Declension table of saṅkula

Deva

NeuterSingularDualPlural
Nominativesaṅkulam saṅkule saṅkulāni
Vocativesaṅkula saṅkule saṅkulāni
Accusativesaṅkulam saṅkule saṅkulāni
Instrumentalsaṅkulena saṅkulābhyām saṅkulaiḥ
Dativesaṅkulāya saṅkulābhyām saṅkulebhyaḥ
Ablativesaṅkulāt saṅkulābhyām saṅkulebhyaḥ
Genitivesaṅkulasya saṅkulayoḥ saṅkulānām
Locativesaṅkule saṅkulayoḥ saṅkuleṣu

Compound saṅkula -

Adverb -saṅkulam -saṅkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria