Declension table of saṅkula

Deva

MasculineSingularDualPlural
Nominativesaṅkulaḥ saṅkulau saṅkulāḥ
Vocativesaṅkula saṅkulau saṅkulāḥ
Accusativesaṅkulam saṅkulau saṅkulān
Instrumentalsaṅkulena saṅkulābhyām saṅkulaiḥ saṅkulebhiḥ
Dativesaṅkulāya saṅkulābhyām saṅkulebhyaḥ
Ablativesaṅkulāt saṅkulābhyām saṅkulebhyaḥ
Genitivesaṅkulasya saṅkulayoḥ saṅkulānām
Locativesaṅkule saṅkulayoḥ saṅkuleṣu

Compound saṅkula -

Adverb -saṅkulam -saṅkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria