Declension table of ?saṅkucitā

Deva

FeminineSingularDualPlural
Nominativesaṅkucitā saṅkucite saṅkucitāḥ
Vocativesaṅkucite saṅkucite saṅkucitāḥ
Accusativesaṅkucitām saṅkucite saṅkucitāḥ
Instrumentalsaṅkucitayā saṅkucitābhyām saṅkucitābhiḥ
Dativesaṅkucitāyai saṅkucitābhyām saṅkucitābhyaḥ
Ablativesaṅkucitāyāḥ saṅkucitābhyām saṅkucitābhyaḥ
Genitivesaṅkucitāyāḥ saṅkucitayoḥ saṅkucitānām
Locativesaṅkucitāyām saṅkucitayoḥ saṅkucitāsu

Adverb -saṅkucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria