Declension table of ?saṅkucita

Deva

MasculineSingularDualPlural
Nominativesaṅkucitaḥ saṅkucitau saṅkucitāḥ
Vocativesaṅkucita saṅkucitau saṅkucitāḥ
Accusativesaṅkucitam saṅkucitau saṅkucitān
Instrumentalsaṅkucitena saṅkucitābhyām saṅkucitaiḥ saṅkucitebhiḥ
Dativesaṅkucitāya saṅkucitābhyām saṅkucitebhyaḥ
Ablativesaṅkucitāt saṅkucitābhyām saṅkucitebhyaḥ
Genitivesaṅkucitasya saṅkucitayoḥ saṅkucitānām
Locativesaṅkucite saṅkucitayoḥ saṅkuciteṣu

Compound saṅkucita -

Adverb -saṅkucitam -saṅkucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria