Declension table of ?saṅkucana

Deva

NeuterSingularDualPlural
Nominativesaṅkucanam saṅkucane saṅkucanāni
Vocativesaṅkucana saṅkucane saṅkucanāni
Accusativesaṅkucanam saṅkucane saṅkucanāni
Instrumentalsaṅkucanena saṅkucanābhyām saṅkucanaiḥ
Dativesaṅkucanāya saṅkucanābhyām saṅkucanebhyaḥ
Ablativesaṅkucanāt saṅkucanābhyām saṅkucanebhyaḥ
Genitivesaṅkucanasya saṅkucanayoḥ saṅkucanānām
Locativesaṅkucane saṅkucanayoḥ saṅkucaneṣu

Compound saṅkucana -

Adverb -saṅkucanam -saṅkucanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria