Declension table of ?saṅkruddhā

Deva

FeminineSingularDualPlural
Nominativesaṅkruddhā saṅkruddhe saṅkruddhāḥ
Vocativesaṅkruddhe saṅkruddhe saṅkruddhāḥ
Accusativesaṅkruddhām saṅkruddhe saṅkruddhāḥ
Instrumentalsaṅkruddhayā saṅkruddhābhyām saṅkruddhābhiḥ
Dativesaṅkruddhāyai saṅkruddhābhyām saṅkruddhābhyaḥ
Ablativesaṅkruddhāyāḥ saṅkruddhābhyām saṅkruddhābhyaḥ
Genitivesaṅkruddhāyāḥ saṅkruddhayoḥ saṅkruddhānām
Locativesaṅkruddhāyām saṅkruddhayoḥ saṅkruddhāsu

Adverb -saṅkruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria