Declension table of ?saṅkruddha

Deva

NeuterSingularDualPlural
Nominativesaṅkruddham saṅkruddhe saṅkruddhāni
Vocativesaṅkruddha saṅkruddhe saṅkruddhāni
Accusativesaṅkruddham saṅkruddhe saṅkruddhāni
Instrumentalsaṅkruddhena saṅkruddhābhyām saṅkruddhaiḥ
Dativesaṅkruddhāya saṅkruddhābhyām saṅkruddhebhyaḥ
Ablativesaṅkruddhāt saṅkruddhābhyām saṅkruddhebhyaḥ
Genitivesaṅkruddhasya saṅkruddhayoḥ saṅkruddhānām
Locativesaṅkruddhe saṅkruddhayoḥ saṅkruddheṣu

Compound saṅkruddha -

Adverb -saṅkruddham -saṅkruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria