Declension table of ?saṅkruddha

Deva

MasculineSingularDualPlural
Nominativesaṅkruddhaḥ saṅkruddhau saṅkruddhāḥ
Vocativesaṅkruddha saṅkruddhau saṅkruddhāḥ
Accusativesaṅkruddham saṅkruddhau saṅkruddhān
Instrumentalsaṅkruddhena saṅkruddhābhyām saṅkruddhaiḥ saṅkruddhebhiḥ
Dativesaṅkruddhāya saṅkruddhābhyām saṅkruddhebhyaḥ
Ablativesaṅkruddhāt saṅkruddhābhyām saṅkruddhebhyaḥ
Genitivesaṅkruddhasya saṅkruddhayoḥ saṅkruddhānām
Locativesaṅkruddhe saṅkruddhayoḥ saṅkruddheṣu

Compound saṅkruddha -

Adverb -saṅkruddham -saṅkruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria