Declension table of ?saṅkrīḍita

Deva

NeuterSingularDualPlural
Nominativesaṅkrīḍitam saṅkrīḍite saṅkrīḍitāni
Vocativesaṅkrīḍita saṅkrīḍite saṅkrīḍitāni
Accusativesaṅkrīḍitam saṅkrīḍite saṅkrīḍitāni
Instrumentalsaṅkrīḍitena saṅkrīḍitābhyām saṅkrīḍitaiḥ
Dativesaṅkrīḍitāya saṅkrīḍitābhyām saṅkrīḍitebhyaḥ
Ablativesaṅkrīḍitāt saṅkrīḍitābhyām saṅkrīḍitebhyaḥ
Genitivesaṅkrīḍitasya saṅkrīḍitayoḥ saṅkrīḍitānām
Locativesaṅkrīḍite saṅkrīḍitayoḥ saṅkrīḍiteṣu

Compound saṅkrīḍita -

Adverb -saṅkrīḍitam -saṅkrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria