Declension table of ?saṅkrīḍita

Deva

MasculineSingularDualPlural
Nominativesaṅkrīḍitaḥ saṅkrīḍitau saṅkrīḍitāḥ
Vocativesaṅkrīḍita saṅkrīḍitau saṅkrīḍitāḥ
Accusativesaṅkrīḍitam saṅkrīḍitau saṅkrīḍitān
Instrumentalsaṅkrīḍitena saṅkrīḍitābhyām saṅkrīḍitaiḥ saṅkrīḍitebhiḥ
Dativesaṅkrīḍitāya saṅkrīḍitābhyām saṅkrīḍitebhyaḥ
Ablativesaṅkrīḍitāt saṅkrīḍitābhyām saṅkrīḍitebhyaḥ
Genitivesaṅkrīḍitasya saṅkrīḍitayoḥ saṅkrīḍitānām
Locativesaṅkrīḍite saṅkrīḍitayoḥ saṅkrīḍiteṣu

Compound saṅkrīḍita -

Adverb -saṅkrīḍitam -saṅkrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria