Declension table of ?saṅkrīḍana

Deva

NeuterSingularDualPlural
Nominativesaṅkrīḍanam saṅkrīḍane saṅkrīḍanāni
Vocativesaṅkrīḍana saṅkrīḍane saṅkrīḍanāni
Accusativesaṅkrīḍanam saṅkrīḍane saṅkrīḍanāni
Instrumentalsaṅkrīḍanena saṅkrīḍanābhyām saṅkrīḍanaiḥ
Dativesaṅkrīḍanāya saṅkrīḍanābhyām saṅkrīḍanebhyaḥ
Ablativesaṅkrīḍanāt saṅkrīḍanābhyām saṅkrīḍanebhyaḥ
Genitivesaṅkrīḍanasya saṅkrīḍanayoḥ saṅkrīḍanānām
Locativesaṅkrīḍane saṅkrīḍanayoḥ saṅkrīḍaneṣu

Compound saṅkrīḍana -

Adverb -saṅkrīḍanam -saṅkrīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria