Declension table of ?saṅkrandanā

Deva

FeminineSingularDualPlural
Nominativesaṅkrandanā saṅkrandane saṅkrandanāḥ
Vocativesaṅkrandane saṅkrandane saṅkrandanāḥ
Accusativesaṅkrandanām saṅkrandane saṅkrandanāḥ
Instrumentalsaṅkrandanayā saṅkrandanābhyām saṅkrandanābhiḥ
Dativesaṅkrandanāyai saṅkrandanābhyām saṅkrandanābhyaḥ
Ablativesaṅkrandanāyāḥ saṅkrandanābhyām saṅkrandanābhyaḥ
Genitivesaṅkrandanāyāḥ saṅkrandanayoḥ saṅkrandanānām
Locativesaṅkrandanāyām saṅkrandanayoḥ saṅkrandanāsu

Adverb -saṅkrandanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria