Declension table of ?saṅkrandana

Deva

NeuterSingularDualPlural
Nominativesaṅkrandanam saṅkrandane saṅkrandanāni
Vocativesaṅkrandana saṅkrandane saṅkrandanāni
Accusativesaṅkrandanam saṅkrandane saṅkrandanāni
Instrumentalsaṅkrandanena saṅkrandanābhyām saṅkrandanaiḥ
Dativesaṅkrandanāya saṅkrandanābhyām saṅkrandanebhyaḥ
Ablativesaṅkrandanāt saṅkrandanābhyām saṅkrandanebhyaḥ
Genitivesaṅkrandanasya saṅkrandanayoḥ saṅkrandanānām
Locativesaṅkrandane saṅkrandanayoḥ saṅkrandaneṣu

Compound saṅkrandana -

Adverb -saṅkrandanam -saṅkrandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria