Declension table of ?saṅkranda

Deva

MasculineSingularDualPlural
Nominativesaṅkrandaḥ saṅkrandau saṅkrandāḥ
Vocativesaṅkranda saṅkrandau saṅkrandāḥ
Accusativesaṅkrandam saṅkrandau saṅkrandān
Instrumentalsaṅkrandena saṅkrandābhyām saṅkrandaiḥ saṅkrandebhiḥ
Dativesaṅkrandāya saṅkrandābhyām saṅkrandebhyaḥ
Ablativesaṅkrandāt saṅkrandābhyām saṅkrandebhyaḥ
Genitivesaṅkrandasya saṅkrandayoḥ saṅkrandānām
Locativesaṅkrande saṅkrandayoḥ saṅkrandeṣu

Compound saṅkranda -

Adverb -saṅkrandam -saṅkrandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria