Declension table of ?saṅkramita

Deva

MasculineSingularDualPlural
Nominativesaṅkramitaḥ saṅkramitau saṅkramitāḥ
Vocativesaṅkramita saṅkramitau saṅkramitāḥ
Accusativesaṅkramitam saṅkramitau saṅkramitān
Instrumentalsaṅkramitena saṅkramitābhyām saṅkramitaiḥ saṅkramitebhiḥ
Dativesaṅkramitāya saṅkramitābhyām saṅkramitebhyaḥ
Ablativesaṅkramitāt saṅkramitābhyām saṅkramitebhyaḥ
Genitivesaṅkramitasya saṅkramitayoḥ saṅkramitānām
Locativesaṅkramite saṅkramitayoḥ saṅkramiteṣu

Compound saṅkramita -

Adverb -saṅkramitam -saṅkramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria