Declension table of ?saṅkramitṛ

Deva

NeuterSingularDualPlural
Nominativesaṅkramitṛ saṅkramitṛṇī saṅkramitṝṇi
Vocativesaṅkramitṛ saṅkramitṛṇī saṅkramitṝṇi
Accusativesaṅkramitṛ saṅkramitṛṇī saṅkramitṝṇi
Instrumentalsaṅkramitṛṇā saṅkramitṛbhyām saṅkramitṛbhiḥ
Dativesaṅkramitṛṇe saṅkramitṛbhyām saṅkramitṛbhyaḥ
Ablativesaṅkramitṛṇaḥ saṅkramitṛbhyām saṅkramitṛbhyaḥ
Genitivesaṅkramitṛṇaḥ saṅkramitṛṇoḥ saṅkramitṝṇām
Locativesaṅkramitṛṇi saṅkramitṛṇoḥ saṅkramitṛṣu

Compound saṅkramitṛ -

Adverb -saṅkramitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria