Declension table of ?saṅkramayajña

Deva

MasculineSingularDualPlural
Nominativesaṅkramayajñaḥ saṅkramayajñau saṅkramayajñāḥ
Vocativesaṅkramayajña saṅkramayajñau saṅkramayajñāḥ
Accusativesaṅkramayajñam saṅkramayajñau saṅkramayajñān
Instrumentalsaṅkramayajñena saṅkramayajñābhyām saṅkramayajñaiḥ saṅkramayajñebhiḥ
Dativesaṅkramayajñāya saṅkramayajñābhyām saṅkramayajñebhyaḥ
Ablativesaṅkramayajñāt saṅkramayajñābhyām saṅkramayajñebhyaḥ
Genitivesaṅkramayajñasya saṅkramayajñayoḥ saṅkramayajñānām
Locativesaṅkramayajñe saṅkramayajñayoḥ saṅkramayajñeṣu

Compound saṅkramayajña -

Adverb -saṅkramayajñam -saṅkramayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria