Declension table of ?saṅkramadvādaśāha

Deva

MasculineSingularDualPlural
Nominativesaṅkramadvādaśāhaḥ saṅkramadvādaśāhau saṅkramadvādaśāhāḥ
Vocativesaṅkramadvādaśāha saṅkramadvādaśāhau saṅkramadvādaśāhāḥ
Accusativesaṅkramadvādaśāham saṅkramadvādaśāhau saṅkramadvādaśāhān
Instrumentalsaṅkramadvādaśāhena saṅkramadvādaśāhābhyām saṅkramadvādaśāhaiḥ saṅkramadvādaśāhebhiḥ
Dativesaṅkramadvādaśāhāya saṅkramadvādaśāhābhyām saṅkramadvādaśāhebhyaḥ
Ablativesaṅkramadvādaśāhāt saṅkramadvādaśāhābhyām saṅkramadvādaśāhebhyaḥ
Genitivesaṅkramadvādaśāhasya saṅkramadvādaśāhayoḥ saṅkramadvādaśāhānām
Locativesaṅkramadvādaśāhe saṅkramadvādaśāhayoḥ saṅkramadvādaśāheṣu

Compound saṅkramadvādaśāha -

Adverb -saṅkramadvādaśāham -saṅkramadvādaśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria