Declension table of saṅkrama

Deva

MasculineSingularDualPlural
Nominativesaṅkramaḥ saṅkramau saṅkramāḥ
Vocativesaṅkrama saṅkramau saṅkramāḥ
Accusativesaṅkramam saṅkramau saṅkramān
Instrumentalsaṅkrameṇa saṅkramābhyām saṅkramaiḥ saṅkramebhiḥ
Dativesaṅkramāya saṅkramābhyām saṅkramebhyaḥ
Ablativesaṅkramāt saṅkramābhyām saṅkramebhyaḥ
Genitivesaṅkramasya saṅkramayoḥ saṅkramāṇām
Locativesaṅkrame saṅkramayoḥ saṅkrameṣu

Compound saṅkrama -

Adverb -saṅkramam -saṅkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria