Declension table of ?saṅkrāntivyavasthānirṇaya

Deva

MasculineSingularDualPlural
Nominativesaṅkrāntivyavasthānirṇayaḥ saṅkrāntivyavasthānirṇayau saṅkrāntivyavasthānirṇayāḥ
Vocativesaṅkrāntivyavasthānirṇaya saṅkrāntivyavasthānirṇayau saṅkrāntivyavasthānirṇayāḥ
Accusativesaṅkrāntivyavasthānirṇayam saṅkrāntivyavasthānirṇayau saṅkrāntivyavasthānirṇayān
Instrumentalsaṅkrāntivyavasthānirṇayena saṅkrāntivyavasthānirṇayābhyām saṅkrāntivyavasthānirṇayaiḥ saṅkrāntivyavasthānirṇayebhiḥ
Dativesaṅkrāntivyavasthānirṇayāya saṅkrāntivyavasthānirṇayābhyām saṅkrāntivyavasthānirṇayebhyaḥ
Ablativesaṅkrāntivyavasthānirṇayāt saṅkrāntivyavasthānirṇayābhyām saṅkrāntivyavasthānirṇayebhyaḥ
Genitivesaṅkrāntivyavasthānirṇayasya saṅkrāntivyavasthānirṇayayoḥ saṅkrāntivyavasthānirṇayānām
Locativesaṅkrāntivyavasthānirṇaye saṅkrāntivyavasthānirṇayayoḥ saṅkrāntivyavasthānirṇayeṣu

Compound saṅkrāntivyavasthānirṇaya -

Adverb -saṅkrāntivyavasthānirṇayam -saṅkrāntivyavasthānirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria