Declension table of ?saṅkrāntivādin

Deva

MasculineSingularDualPlural
Nominativesaṅkrāntivādī saṅkrāntivādinau saṅkrāntivādinaḥ
Vocativesaṅkrāntivādin saṅkrāntivādinau saṅkrāntivādinaḥ
Accusativesaṅkrāntivādinam saṅkrāntivādinau saṅkrāntivādinaḥ
Instrumentalsaṅkrāntivādinā saṅkrāntivādibhyām saṅkrāntivādibhiḥ
Dativesaṅkrāntivādine saṅkrāntivādibhyām saṅkrāntivādibhyaḥ
Ablativesaṅkrāntivādinaḥ saṅkrāntivādibhyām saṅkrāntivādibhyaḥ
Genitivesaṅkrāntivādinaḥ saṅkrāntivādinoḥ saṅkrāntivādinām
Locativesaṅkrāntivādini saṅkrāntivādinoḥ saṅkrāntivādiṣu

Compound saṅkrāntivādi -

Adverb -saṅkrāntivādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria