Declension table of ?saṅkrāntiprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkrāntiprakaraṇam saṅkrāntiprakaraṇe saṅkrāntiprakaraṇāni
Vocativesaṅkrāntiprakaraṇa saṅkrāntiprakaraṇe saṅkrāntiprakaraṇāni
Accusativesaṅkrāntiprakaraṇam saṅkrāntiprakaraṇe saṅkrāntiprakaraṇāni
Instrumentalsaṅkrāntiprakaraṇena saṅkrāntiprakaraṇābhyām saṅkrāntiprakaraṇaiḥ
Dativesaṅkrāntiprakaraṇāya saṅkrāntiprakaraṇābhyām saṅkrāntiprakaraṇebhyaḥ
Ablativesaṅkrāntiprakaraṇāt saṅkrāntiprakaraṇābhyām saṅkrāntiprakaraṇebhyaḥ
Genitivesaṅkrāntiprakaraṇasya saṅkrāntiprakaraṇayoḥ saṅkrāntiprakaraṇānām
Locativesaṅkrāntiprakaraṇe saṅkrāntiprakaraṇayoḥ saṅkrāntiprakaraṇeṣu

Compound saṅkrāntiprakaraṇa -

Adverb -saṅkrāntiprakaraṇam -saṅkrāntiprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria