Declension table of ?saṅkrāntipaṭala

Deva

NeuterSingularDualPlural
Nominativesaṅkrāntipaṭalam saṅkrāntipaṭale saṅkrāntipaṭalāni
Vocativesaṅkrāntipaṭala saṅkrāntipaṭale saṅkrāntipaṭalāni
Accusativesaṅkrāntipaṭalam saṅkrāntipaṭale saṅkrāntipaṭalāni
Instrumentalsaṅkrāntipaṭalena saṅkrāntipaṭalābhyām saṅkrāntipaṭalaiḥ
Dativesaṅkrāntipaṭalāya saṅkrāntipaṭalābhyām saṅkrāntipaṭalebhyaḥ
Ablativesaṅkrāntipaṭalāt saṅkrāntipaṭalābhyām saṅkrāntipaṭalebhyaḥ
Genitivesaṅkrāntipaṭalasya saṅkrāntipaṭalayoḥ saṅkrāntipaṭalānām
Locativesaṅkrāntipaṭale saṅkrāntipaṭalayoḥ saṅkrāntipaṭaleṣu

Compound saṅkrāntipaṭala -

Adverb -saṅkrāntipaṭalam -saṅkrāntipaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria