Declension table of ?saṅkrāntinirṇaya

Deva

MasculineSingularDualPlural
Nominativesaṅkrāntinirṇayaḥ saṅkrāntinirṇayau saṅkrāntinirṇayāḥ
Vocativesaṅkrāntinirṇaya saṅkrāntinirṇayau saṅkrāntinirṇayāḥ
Accusativesaṅkrāntinirṇayam saṅkrāntinirṇayau saṅkrāntinirṇayān
Instrumentalsaṅkrāntinirṇayena saṅkrāntinirṇayābhyām saṅkrāntinirṇayaiḥ saṅkrāntinirṇayebhiḥ
Dativesaṅkrāntinirṇayāya saṅkrāntinirṇayābhyām saṅkrāntinirṇayebhyaḥ
Ablativesaṅkrāntinirṇayāt saṅkrāntinirṇayābhyām saṅkrāntinirṇayebhyaḥ
Genitivesaṅkrāntinirṇayasya saṅkrāntinirṇayayoḥ saṅkrāntinirṇayānām
Locativesaṅkrāntinirṇaye saṅkrāntinirṇayayoḥ saṅkrāntinirṇayeṣu

Compound saṅkrāntinirṇaya -

Adverb -saṅkrāntinirṇayam -saṅkrāntinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria