Declension table of ?saṅkrāntikaumudī

Deva

FeminineSingularDualPlural
Nominativesaṅkrāntikaumudī saṅkrāntikaumudyau saṅkrāntikaumudyaḥ
Vocativesaṅkrāntikaumudi saṅkrāntikaumudyau saṅkrāntikaumudyaḥ
Accusativesaṅkrāntikaumudīm saṅkrāntikaumudyau saṅkrāntikaumudīḥ
Instrumentalsaṅkrāntikaumudyā saṅkrāntikaumudībhyām saṅkrāntikaumudībhiḥ
Dativesaṅkrāntikaumudyai saṅkrāntikaumudībhyām saṅkrāntikaumudībhyaḥ
Ablativesaṅkrāntikaumudyāḥ saṅkrāntikaumudībhyām saṅkrāntikaumudībhyaḥ
Genitivesaṅkrāntikaumudyāḥ saṅkrāntikaumudyoḥ saṅkrāntikaumudīnām
Locativesaṅkrāntikaumudyām saṅkrāntikaumudyoḥ saṅkrāntikaumudīṣu

Compound saṅkrāntikaumudi - saṅkrāntikaumudī -

Adverb -saṅkrāntikaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria