Declension table of saṅkrānta

Deva

MasculineSingularDualPlural
Nominativesaṅkrāntaḥ saṅkrāntau saṅkrāntāḥ
Vocativesaṅkrānta saṅkrāntau saṅkrāntāḥ
Accusativesaṅkrāntam saṅkrāntau saṅkrāntān
Instrumentalsaṅkrāntena saṅkrāntābhyām saṅkrāntaiḥ saṅkrāntebhiḥ
Dativesaṅkrāntāya saṅkrāntābhyām saṅkrāntebhyaḥ
Ablativesaṅkrāntāt saṅkrāntābhyām saṅkrāntebhyaḥ
Genitivesaṅkrāntasya saṅkrāntayoḥ saṅkrāntānām
Locativesaṅkrānte saṅkrāntayoḥ saṅkrānteṣu

Compound saṅkrānta -

Adverb -saṅkrāntam -saṅkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria