Declension table of ?saṅkrāmitā

Deva

FeminineSingularDualPlural
Nominativesaṅkrāmitā saṅkrāmite saṅkrāmitāḥ
Vocativesaṅkrāmite saṅkrāmite saṅkrāmitāḥ
Accusativesaṅkrāmitām saṅkrāmite saṅkrāmitāḥ
Instrumentalsaṅkrāmitayā saṅkrāmitābhyām saṅkrāmitābhiḥ
Dativesaṅkrāmitāyai saṅkrāmitābhyām saṅkrāmitābhyaḥ
Ablativesaṅkrāmitāyāḥ saṅkrāmitābhyām saṅkrāmitābhyaḥ
Genitivesaṅkrāmitāyāḥ saṅkrāmitayoḥ saṅkrāmitānām
Locativesaṅkrāmitāyām saṅkrāmitayoḥ saṅkrāmitāsu

Adverb -saṅkrāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria