Declension table of ?saṅkrāmita

Deva

NeuterSingularDualPlural
Nominativesaṅkrāmitam saṅkrāmite saṅkrāmitāni
Vocativesaṅkrāmita saṅkrāmite saṅkrāmitāni
Accusativesaṅkrāmitam saṅkrāmite saṅkrāmitāni
Instrumentalsaṅkrāmitena saṅkrāmitābhyām saṅkrāmitaiḥ
Dativesaṅkrāmitāya saṅkrāmitābhyām saṅkrāmitebhyaḥ
Ablativesaṅkrāmitāt saṅkrāmitābhyām saṅkrāmitebhyaḥ
Genitivesaṅkrāmitasya saṅkrāmitayoḥ saṅkrāmitānām
Locativesaṅkrāmite saṅkrāmitayoḥ saṅkrāmiteṣu

Compound saṅkrāmita -

Adverb -saṅkrāmitam -saṅkrāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria