Declension table of ?saṅkrāmin

Deva

MasculineSingularDualPlural
Nominativesaṅkrāmī saṅkrāmiṇau saṅkrāmiṇaḥ
Vocativesaṅkrāmin saṅkrāmiṇau saṅkrāmiṇaḥ
Accusativesaṅkrāmiṇam saṅkrāmiṇau saṅkrāmiṇaḥ
Instrumentalsaṅkrāmiṇā saṅkrāmibhyām saṅkrāmibhiḥ
Dativesaṅkrāmiṇe saṅkrāmibhyām saṅkrāmibhyaḥ
Ablativesaṅkrāmiṇaḥ saṅkrāmibhyām saṅkrāmibhyaḥ
Genitivesaṅkrāmiṇaḥ saṅkrāmiṇoḥ saṅkrāmiṇām
Locativesaṅkrāmiṇi saṅkrāmiṇoḥ saṅkrāmiṣu

Compound saṅkrāmi -

Adverb -saṅkrāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria