Declension table of ?saṅkrāmiṇī

Deva

FeminineSingularDualPlural
Nominativesaṅkrāmiṇī saṅkrāmiṇyau saṅkrāmiṇyaḥ
Vocativesaṅkrāmiṇi saṅkrāmiṇyau saṅkrāmiṇyaḥ
Accusativesaṅkrāmiṇīm saṅkrāmiṇyau saṅkrāmiṇīḥ
Instrumentalsaṅkrāmiṇyā saṅkrāmiṇībhyām saṅkrāmiṇībhiḥ
Dativesaṅkrāmiṇyai saṅkrāmiṇībhyām saṅkrāmiṇībhyaḥ
Ablativesaṅkrāmiṇyāḥ saṅkrāmiṇībhyām saṅkrāmiṇībhyaḥ
Genitivesaṅkrāmiṇyāḥ saṅkrāmiṇyoḥ saṅkrāmiṇīnām
Locativesaṅkrāmiṇyām saṅkrāmiṇyoḥ saṅkrāmiṇīṣu

Compound saṅkrāmiṇi - saṅkrāmiṇī -

Adverb -saṅkrāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria