Declension table of ?saṅkrāmayitavya

Deva

NeuterSingularDualPlural
Nominativesaṅkrāmayitavyam saṅkrāmayitavye saṅkrāmayitavyāni
Vocativesaṅkrāmayitavya saṅkrāmayitavye saṅkrāmayitavyāni
Accusativesaṅkrāmayitavyam saṅkrāmayitavye saṅkrāmayitavyāni
Instrumentalsaṅkrāmayitavyena saṅkrāmayitavyābhyām saṅkrāmayitavyaiḥ
Dativesaṅkrāmayitavyāya saṅkrāmayitavyābhyām saṅkrāmayitavyebhyaḥ
Ablativesaṅkrāmayitavyāt saṅkrāmayitavyābhyām saṅkrāmayitavyebhyaḥ
Genitivesaṅkrāmayitavyasya saṅkrāmayitavyayoḥ saṅkrāmayitavyānām
Locativesaṅkrāmayitavye saṅkrāmayitavyayoḥ saṅkrāmayitavyeṣu

Compound saṅkrāmayitavya -

Adverb -saṅkrāmayitavyam -saṅkrāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria