Declension table of ?saṅkrāmaṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkrāmaṇam saṅkrāmaṇe saṅkrāmaṇāni
Vocativesaṅkrāmaṇa saṅkrāmaṇe saṅkrāmaṇāni
Accusativesaṅkrāmaṇam saṅkrāmaṇe saṅkrāmaṇāni
Instrumentalsaṅkrāmaṇena saṅkrāmaṇābhyām saṅkrāmaṇaiḥ
Dativesaṅkrāmaṇāya saṅkrāmaṇābhyām saṅkrāmaṇebhyaḥ
Ablativesaṅkrāmaṇāt saṅkrāmaṇābhyām saṅkrāmaṇebhyaḥ
Genitivesaṅkrāmaṇasya saṅkrāmaṇayoḥ saṅkrāmaṇānām
Locativesaṅkrāmaṇe saṅkrāmaṇayoḥ saṅkrāmaṇeṣu

Compound saṅkrāmaṇa -

Adverb -saṅkrāmaṇam -saṅkrāmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria