Declension table of ?saṅkrāma

Deva

NeuterSingularDualPlural
Nominativesaṅkrāmam saṅkrāme saṅkrāmāṇi
Vocativesaṅkrāma saṅkrāme saṅkrāmāṇi
Accusativesaṅkrāmam saṅkrāme saṅkrāmāṇi
Instrumentalsaṅkrāmeṇa saṅkrāmābhyām saṅkrāmaiḥ
Dativesaṅkrāmāya saṅkrāmābhyām saṅkrāmebhyaḥ
Ablativesaṅkrāmāt saṅkrāmābhyām saṅkrāmebhyaḥ
Genitivesaṅkrāmasya saṅkrāmayoḥ saṅkrāmāṇām
Locativesaṅkrāme saṅkrāmayoḥ saṅkrāmeṣu

Compound saṅkrāma -

Adverb -saṅkrāmam -saṅkrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria