Declension table of ?saṅkocapiśuna

Deva

NeuterSingularDualPlural
Nominativesaṅkocapiśunam saṅkocapiśune saṅkocapiśunāni
Vocativesaṅkocapiśuna saṅkocapiśune saṅkocapiśunāni
Accusativesaṅkocapiśunam saṅkocapiśune saṅkocapiśunāni
Instrumentalsaṅkocapiśunena saṅkocapiśunābhyām saṅkocapiśunaiḥ
Dativesaṅkocapiśunāya saṅkocapiśunābhyām saṅkocapiśunebhyaḥ
Ablativesaṅkocapiśunāt saṅkocapiśunābhyām saṅkocapiśunebhyaḥ
Genitivesaṅkocapiśunasya saṅkocapiśunayoḥ saṅkocapiśunānām
Locativesaṅkocapiśune saṅkocapiśunayoḥ saṅkocapiśuneṣu

Compound saṅkocapiśuna -

Adverb -saṅkocapiśunam -saṅkocapiśunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria