Declension table of ?saṅkocakāriṇī

Deva

FeminineSingularDualPlural
Nominativesaṅkocakāriṇī saṅkocakāriṇyau saṅkocakāriṇyaḥ
Vocativesaṅkocakāriṇi saṅkocakāriṇyau saṅkocakāriṇyaḥ
Accusativesaṅkocakāriṇīm saṅkocakāriṇyau saṅkocakāriṇīḥ
Instrumentalsaṅkocakāriṇyā saṅkocakāriṇībhyām saṅkocakāriṇībhiḥ
Dativesaṅkocakāriṇyai saṅkocakāriṇībhyām saṅkocakāriṇībhyaḥ
Ablativesaṅkocakāriṇyāḥ saṅkocakāriṇībhyām saṅkocakāriṇībhyaḥ
Genitivesaṅkocakāriṇyāḥ saṅkocakāriṇyoḥ saṅkocakāriṇīnām
Locativesaṅkocakāriṇyām saṅkocakāriṇyoḥ saṅkocakāriṇīṣu

Compound saṅkocakāriṇi - saṅkocakāriṇī -

Adverb -saṅkocakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria