Declension table of saṅkoca

Deva

NeuterSingularDualPlural
Nominativesaṅkocam saṅkoce saṅkocāni
Vocativesaṅkoca saṅkoce saṅkocāni
Accusativesaṅkocam saṅkoce saṅkocāni
Instrumentalsaṅkocena saṅkocābhyām saṅkocaiḥ
Dativesaṅkocāya saṅkocābhyām saṅkocebhyaḥ
Ablativesaṅkocāt saṅkocābhyām saṅkocebhyaḥ
Genitivesaṅkocasya saṅkocayoḥ saṅkocānām
Locativesaṅkoce saṅkocayoḥ saṅkoceṣu

Compound saṅkoca -

Adverb -saṅkocam -saṅkocāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria