Declension table of saṅkoca

Deva

MasculineSingularDualPlural
Nominativesaṅkocaḥ saṅkocau saṅkocāḥ
Vocativesaṅkoca saṅkocau saṅkocāḥ
Accusativesaṅkocam saṅkocau saṅkocān
Instrumentalsaṅkocena saṅkocābhyām saṅkocaiḥ saṅkocebhiḥ
Dativesaṅkocāya saṅkocābhyām saṅkocebhyaḥ
Ablativesaṅkocāt saṅkocābhyām saṅkocebhyaḥ
Genitivesaṅkocasya saṅkocayoḥ saṅkocānām
Locativesaṅkoce saṅkocayoḥ saṅkoceṣu

Compound saṅkoca -

Adverb -saṅkocam -saṅkocāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria