Declension table of ?saṅklinna

Deva

MasculineSingularDualPlural
Nominativesaṅklinnaḥ saṅklinnau saṅklinnāḥ
Vocativesaṅklinna saṅklinnau saṅklinnāḥ
Accusativesaṅklinnam saṅklinnau saṅklinnān
Instrumentalsaṅklinnena saṅklinnābhyām saṅklinnaiḥ saṅklinnebhiḥ
Dativesaṅklinnāya saṅklinnābhyām saṅklinnebhyaḥ
Ablativesaṅklinnāt saṅklinnābhyām saṅklinnebhyaḥ
Genitivesaṅklinnasya saṅklinnayoḥ saṅklinnānām
Locativesaṅklinne saṅklinnayoḥ saṅklinneṣu

Compound saṅklinna -

Adverb -saṅklinnam -saṅklinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria