Declension table of ?saṅkliṣṭakarman

Deva

NeuterSingularDualPlural
Nominativesaṅkliṣṭakarma saṅkliṣṭakarmaṇī saṅkliṣṭakarmāṇi
Vocativesaṅkliṣṭakarman saṅkliṣṭakarma saṅkliṣṭakarmaṇī saṅkliṣṭakarmāṇi
Accusativesaṅkliṣṭakarma saṅkliṣṭakarmaṇī saṅkliṣṭakarmāṇi
Instrumentalsaṅkliṣṭakarmaṇā saṅkliṣṭakarmabhyām saṅkliṣṭakarmabhiḥ
Dativesaṅkliṣṭakarmaṇe saṅkliṣṭakarmabhyām saṅkliṣṭakarmabhyaḥ
Ablativesaṅkliṣṭakarmaṇaḥ saṅkliṣṭakarmabhyām saṅkliṣṭakarmabhyaḥ
Genitivesaṅkliṣṭakarmaṇaḥ saṅkliṣṭakarmaṇoḥ saṅkliṣṭakarmaṇām
Locativesaṅkliṣṭakarmaṇi saṅkliṣṭakarmaṇoḥ saṅkliṣṭakarmasu

Compound saṅkliṣṭakarma -

Adverb -saṅkliṣṭakarma -saṅkliṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria