Declension table of ?saṅkliṣṭakarman

Deva

MasculineSingularDualPlural
Nominativesaṅkliṣṭakarmā saṅkliṣṭakarmāṇau saṅkliṣṭakarmāṇaḥ
Vocativesaṅkliṣṭakarman saṅkliṣṭakarmāṇau saṅkliṣṭakarmāṇaḥ
Accusativesaṅkliṣṭakarmāṇam saṅkliṣṭakarmāṇau saṅkliṣṭakarmaṇaḥ
Instrumentalsaṅkliṣṭakarmaṇā saṅkliṣṭakarmabhyām saṅkliṣṭakarmabhiḥ
Dativesaṅkliṣṭakarmaṇe saṅkliṣṭakarmabhyām saṅkliṣṭakarmabhyaḥ
Ablativesaṅkliṣṭakarmaṇaḥ saṅkliṣṭakarmabhyām saṅkliṣṭakarmabhyaḥ
Genitivesaṅkliṣṭakarmaṇaḥ saṅkliṣṭakarmaṇoḥ saṅkliṣṭakarmaṇām
Locativesaṅkliṣṭakarmaṇi saṅkliṣṭakarmaṇoḥ saṅkliṣṭakarmasu

Compound saṅkliṣṭakarma -

Adverb -saṅkliṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria